पाठ योजना संस्कृत कक्षा 7

आदर्श पाठ योजना - पाठ 10

 

दिनांक- 
कक्षा विभागश्च-    सप्तमी    
विषय-  संस्कृतम्                     
पाठस्य नाम- विश्वबन्धुत्वम् 
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखं कौशलम्
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
पाठेऽस्मिन्  विश्वबन्धुत्वस्य भावनायाः परिचयः वर्तते। कुत्रचित् उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्र-विप्लवे यः सहायतां करोति सः बन्धुः भवति। सर्वेषु देशाः परस्परं साहाय्यं कुर्वन्ति तदैव विश्वस्य एकता स्थायी भवितुं शक्नोति।यदि प्रकृतिः सर्वत्र सम्भावेन प्रसरति/ददाति चेत्। अस्माकं दायित्वं वर्तते वयमपि विश्वबन्धुत्वं स्थापयेमः। एवञ्च वसुधैव कुटुम्बकम् इति भावना भवेत्।
  • अर्थज्ञानम् , 
  • पठनम् 
  • शुद्धम् उच्चारणम्, 
  • लेखनाभ्यासः
  • कारकविभक्तिः ,
  • उपपद विभक्तिः ,
  • वसुधैव कुटुम्बकम् इति 
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·          अशुद्धिसंशौधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
·         कक्षानिरीक्षणम्
·         भाषानुवादः
·         बोधप्रश्नाः
·         अध्यापककथनम्
·         मौनवाचनम्
पुनरावृत्यात्मकप्रश्नाः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
intraday tips

This was beautiful Admin. Thank you for your reflections.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top