पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना

आदर्श पाठ योजना

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- शब्द परिचय: I

 

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

अस्मिन् पाठे संस्कृतभाषायां बालकानां सहज-प्रेवेशाय अकारान्तपुल्ल्ङ्गि-शब्दस्य प्रथमाविभक्तेः रुपाणां चर्चा अस्ति । यथा- बालकः बालकौ बालकाः इति ।

अनेन सहैवात्र तद-एतद्-शब्दयोः(पुँल्लिङ्ग) प्रथमाविभक्तेः रुपाणां चर्चा अपि अस्ति ।

यथा- सः तौ ते । एषः एतौ एते ।

  • पठनम्
  • उच्चारणम्
  • तद-एतद्-शब्दयोः ज्ञानं प्रयोगश्च
  • (पुँल्लिङ्गे) प्रथमाविभक्तौ
  • वर्णपरिचयः
  • लेखनम्
  • छात्राः संस्कृतशब्दानां पठने समर्थाः स्युः ।
  • छात्राः संस्कृतशब्दानां पठने समर्थाः तेषां स्पष्टरूपेण उच्चारणे च  समर्थाः स्युः ।
  • छात्राः तद-एतद्-शब्दयोः ज्ञानं कृत्वा  तेषां प्रयोगस्य विषये ज्ञास्यन्ति ।
  • छात्राः अकारान्तपुल्लिङ्गशब्दानां  वर्णविच्छेदं ज्ञात्वा वर्णसंयोजनेन शब्दनिर्माणे समर्थाः स्युः 
  • छात्राः सस्कृतशब्दानां लेखने समर्थाः स्युः ।
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
financeintraday

Great information shared.. really enjoyed reading this post thank you author for sharing this post .. appreciated

intraday tips

Love your perspective, such a refreshing read!

error: Content is protected !!
2
0
Would love your thoughts, please comment.x
()
x
Scroll to Top