पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 2

आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    सप्तमी

विषय-  संस्कृतम्

पाठस्य नाम- शब्दपरिचयः-II

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

अस्मिन् पाठे संस्कृतभाषायां बालकानां सहज-प्रेवेशाय आकारान्तपुल्ल्ङ्गि-शब्दस्य प्रथमाविभक्तेः रुपाणां चर्चा अस्ति ।

यथा- बालिका बालिके बालिकाः इति । 

अनेन सहैवात्र तद-एतद्-शब्दयोः (स्त्रीलिङ्ग) प्रथमाविभक्तेः रुपाणां चर्चा अपि अस्ति ।

यथा- सा  ते  ताः। 

एषा एते एताः ।

· पठनम्

· उच्चारणम्

· तद-एतद्-शब्दयोः ज्ञानं प्रयोगश्च 

· (पुँल्लिङ्गे) प्रथमाविभक्तौ

· वर्णपरिचयः

· लेखनम्

· छात्राः संस्कृतशब्दानां पठने समर्थाः स्युः ।

· छात्राः संस्कृतशब्दानां पठने समर्थाः तेषां स्पष्टरूपेण उच्चारणे च  समर्थाः स्युः ।

· छात्राः तद-एतद्-शब्दयोः ज्ञानं कृत्वा  तेषां प्रयोगस्य विषये ज्ञास्यन्ति ।

· छात्राः अकारान्त पुल्लिङ्ग शब्दानां  वर्ण विच्छेदं ज्ञात्वा वर्णसंयोजनेन शब्दनिर्माणे समर्थाः स्युः 

·         छात्राः सस्कृतशब्दानां लेखने समर्थाः स्युः ।

· प्रस्तावना पुरस्सरं पाठोपस्थापना

· आदर्श वाचनम्

· छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्

· अशुद्धिसंशोधनम्

· विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्

· कक्षानिरीक्षणम्

· भाषानुवादः

· बोधप्रश्नाः

· अध्यापककथनम्

· मौनवाचनम्

· पुनरावृत्यात्मकप्रश्नाः

· बोधप्रश्नानि

· शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 

· कक्षाकार्यम्

· गृहकार्यम्

 

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday

naturally like your web site however you need to take a look at the spelling on several of your posts. A number of them are rife with spelling problems and I find it very bothersome to tell the truth on the other hand I will surely come again again.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top