पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 3

 आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी 

विषय-  संस्कृतम्

पाठस्य नाम- शब्दपरिचयः – III

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

अस्मिन् पाठे संस्कृतभाषायां बालकानां सहज-प्रेवेशाय अकारान्तनपुंसकलिङ्ग-शब्दस्य प्रथमाविभक्तेः रुपाणां चर्चा अस्ति ।

 यथा- फलं फले फलानि इति ।

    अनेन सहैवात्र तद-एतद्-शब्दयोः (नपुंसकलिङ्ग) प्रथमाविभक्तेः रुपाणां चर्चा अपि अस्ति ।

यथा- तत्  ते  तानि।

 एतत् एते एतानि ।

  • पठनम्
  • उच्चारणम्
  • तद-एतद्-शब्दयोः ज्ञानं प्रयोगश्च 
  • (पुँल्लिङ्गे) प्रथमाविभक्तौ
  • वर्णपरिचयः
  • लेखनम्
  • छात्राः संस्कृतशब्दानां पठने समर्थाः स्युः ।
  • छात्राः संस्कृतशब्दानां पठने समर्थाः तेषां स्पष्टरूपेण उच्चारणे च  समर्थाः स्युः ।
  • छात्राः तद-एतद्-शब्दयोः ज्ञानं कृत्वा  तेषां प्रयोगस्य विषये ज्ञास्यन्ति ।
  • छात्राः अकारान्तपुल्लिङ्गशब्दानां  वर्णविच्छेदं ज्ञात्वा वर्णसंयोजनेन शब्दनिर्माणे समर्थाः स्युः 
  • छात्राः सस्कृतशब्दानां लेखने समर्थाः स्युः ।
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  •  विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday news

I truly appreciate your technique of writing a blog. I added it to my bookmark site list and will

Danesh vishwakarma

Sanskrit

error: Content is protected !!
2
0
Would love your thoughts, please comment.x
()
x
Scroll to Top