पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 4

आदर्श पाठ योजना 

दिनांक-

कक्षा विभागश्च-    छठी 

विषय-  संस्कृतम्

पाठस्य नाम- विद्यालयः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

पाठे अस्मिन् सरलसंस्कृतेन विद्यालयस्य वर्णनमत्र विद्यते  पूर्वज्ञानेन नूतनपाठस्य ज्ञानम् इति विधेः प्रयोगं कृत्वा आरम्भे विद्यालयस्य सामान्या चर्चा तदनन्तरं द्विवचनस्य ज्ञानार्थं प्रयोगशालायाः वर्णनमस्ति । बहुवचनस्य ज्ञानार्थम् अत्र  उद्यानस्य पुष्पाणां च चर्चा अस्ति । अस्यानन्तरं छात्रयोः मध्ये वार्तालापेन  अस्मद् युष्मद् शब्दानां प्रयोगः दृश्यते ।

         एकवचन    द्विवचन  बहुवचन

प्रथमा    अहम्       आवां     वयम्

द्वितीया  माम्        आवाम्   अस्मान्

षष्ठी     मम        आवयोः   अस्माकम्

प्रथमा    त्वं         युवां      यूयम्

द्वितीया  त्वां        युवां      युष्मान्

षष्ठी     तव        युवयोः    युष्माकम्

  • पठनम् 
  • उच्चारणं  
  • लृट् लकारपरिचयः
  • अस्मद्-युष्मद्-शब्दयोः उच्चारणाभ्यासः, तेषां प्रयोगश्च
  • छात्राः संस्कृतशब्दानां पठने समर्थाः स्युः ।
  • छात्राः संस्कृतशब्दानां पठने समर्थाः तेषां स्पष्टरूपेण उच्चारणे च  समर्थाः स्युः ।
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

 

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday

I truly appreciate your technique of writing a blog. I added it to my bookmark site list and will

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top