पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 5

 आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी 

विषय-  संस्कृतम्

पाठस्य नाम- वृक्षाः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

  

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

अस्मिन् पद्यपाठे वृक्षाणां जीवनस्य वर्णनमस्ति । वृक्षाः कथयन्ति यत् ते वने वने निवसन्ति एवञ्च वनानां  निर्माणं कुर्वन्ति । वृक्षाणां शाखानामुपरि स्थिताः खगाः स्वकीयैः ध्वनिभिः किमपि वैशिष्टयं कूजन्ति ।वृक्षाः निरन्तरं पवनं जलं च पिबन्ति । ते स्वप्रतिबिम्बं जले  कौतुकेन पश्यन्ति । हर्षदेवमाधवः अग्रे कथयन्ति यत् वृक्षाः स्वकीयैः मूलैः  पातालं स्पृशन्ति शिरस्सु च मेघान् वहन्ति । अन्ते कविः कथयति यत् वृक्षा स्वछायारूपी संस्तरणं प्रसार्य सर्वेभ्यः छाया प्रयच्छन्ति ।

द्वितीयाविभक्तेः रूपाणि-

  एकवचन   द्विवचन    बहुवचन

  रामं       रामौ       रामान्

  बालिकां    बालिके     बालिकाः

 पुष्पम्      पुष्पे       पुष्पाणि

  • पठनम् 
  • उच्चारणं 
  • लेखनाभ्यासः
  • श्लोकानां गायनम् उच्चारणाभ्यासः
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शपाठः
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
  • अशुद्धिसंशोधनम्
  • पदच्छेदः,
  • पदपरिचयः,
  • पदार्थ 
  • आकांक्षा प्रश्नाः,
  • अन्वयः
  • अध्यापककथनम्
  • सौन्दर्यबोधात्मक प्रश्नाः
  • सस्वरपाठः
  • अनुपाठः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

 

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top