पाठ योजना संस्कृत कक्षा 7

आदर्श पाठ योजना - पाठ 11

दिनांक- 
कक्षा विभागश्च-    सप्तमी    
विषय-  संस्कृतम्                     
पाठस्य नाम-  समवायो हि दुर्जयः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखं कौशलम्
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
पाठेऽस्मिन् सर्वाणि मित्राणि मिलित्वा स्वीय शत्रुं कथं जयन्ते। इत्यस्याः कथायाः वर्ण्यविषयोऽस्ति। एकः तु कोऽपि किमपि कर्त्तुं  न शक्नोति किन्तु सर्वे मिलित्वा तु शक्तिशालीं शत्रुमपि हन्तुं शक्नुवन्ति।कथायां मण्डूक-चटका-मक्षिकादयः सर्वे मिलित्वा एकं गजं नेत्रहीनं कृत्वा गर्ते पातयन्ति। अनेन सः मारितः अतएव उच्यते-समवायो हि दुर्जयः।
संघे शक्तिः कलौयुगे।। संगठन में शक्ति है।
  • अर्थज्ञानम् , 
  • पठनम् 
  • शुद्धम् उच्चारणम्, 
  • लेखनाभ्यासः
  • उपायेन सर्वं सिध्यति 
  • भविष्यत् कालः(लृट् लकारः )    
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शपाठः
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
  • अनुवाचनम्
  • काठिन्यनिवारणम्
  • कथाकथनम् (अध्यापकेन)
  • कथावाचनम् (छात्रैः)
  • कथाकथनम् (छात्रैः)
  • आवृत्यात्मकप्रश्नाः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

very informative articles or reviews at this time.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top