पाठ योजना संस्कृत कक्षा 7

आदर्श पाठ योजना - पाठ 7

दिनांक- 
कक्षा विभागश्च-    सप्तमी     
विषय-  संस्कृतम् 
पाठस्य नाम-  सङ्कल्पः सिद्धिदायकः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखं कौशलम्
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
पाठेऽस्मिन् पार्वत्याः कथा अत्र वर्णिता वर्तते। पार्वतीं प्रति नारदः कथयति यत् एषा शिवस्य पत्नी भविष्यति। तदा रभ्य पार्वती स्वीय गृहं त्यक्त्वा हिमालयं गच्छति एवञ्च तपाचरति। तेन शंकरः प्रसन्नः भवति एवं तस्याः परीक्षार्थं शिवः वटुरूपेण गत्वा परीक्षां  नयति।
परीक्षायां पार्वती उत्तीर्णा भवति शिवश्च तां वरं ददाति यत् “संकल्पो भवतु तव पूर्ण मनोरथः।
  • अर्थज्ञानम् , पठनम् 
  • शुद्धम् उच्चारणम्, 
  • लेखनाभ्यासः
  • संवादः , सङ्कल्पस्य महत्त्वम्, 
  • अभिनयकौशलम् च 
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शपाठः
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • बोधपरीक्षात्मकप्रश्नाः
  • विस्तृतव्य़ाख्या
  • भावविश्लेषणात्मकप्रश्नाः
  • सम्पूर्णनाटकस्य अभिनयः
  
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday

Love your perspective, such a refreshing read!

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top