पाठ योजना संस्कृत कक्षा 7

आदर्श पाठ योजना - पाठ 8

दिनांक- 
कक्षा विभागश्च-    सप्तमी     
विषय-  संस्कृतम्                     
पाठस्य नाम-  त्रिवर्णः ध्वजः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखं कौशलम्
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
पाठेऽस्मिन् त्रिवर्णानां सामञ्जस्येन (मेलनेन) त्रिवर्णध्वजस्य वर्णानां तस्य पट्टिकानां तदा अशोकचक्रस्य एवञ्च ध्वजस्य महत्त्वं वर्णितमस्ति। अस्य ध्वजस्य तले एव अस्माकं देशस्य स्वतन्त्रतायाः संग्रामः अभवत्।
 अस्मिन् पाठे अस्माकं ध्वजस्य त्रयाः वर्णाः कस्य सूचकाः सन्ति अस्यापि वर्णनमस्ति ।
     एष अस्माकं देशस्य राष्ट्रिय-प्रतीकः, अस्य रक्षा एवं सम्मानं करणीयम् अस्माभिः। 
  • अर्थज्ञानम् , 
  • पठनम् 
  • शुद्धम् उच्चारणम्, 
  • लेखनाभ्यासः
  • संवादः , 
  • त्रिवर्णध्वजस्य महत्त्वम्,
  • अभिनयकौशलम् च 
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शपाठः
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • बोधपरीक्षात्मकप्रश्नाः
  • विस्तृतव्य़ाख्या
  • भावविश्लेषणात्मकप्रश्नाः
  • सम्पूर्णनाटकस्य अभिनयः
 
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
intraday tips

Nice post. I learn something totally new and challenging on websites

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top