पाठ योजना संस्कृत कक्षा 7

आदर्श पाठ योजना - पाठ 9

दिनांक- 
कक्षा विभागश्च-    सप्तमी   
विषय-  संस्कृतम्   
पाठस्य नाम-  अहमपि विद्यालयं गमिष्यामि
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
     
पाठस्य सारांशः
प्रमुखं कौशलम्
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
शिक्षा अस्माकं मौलिकाधिकारः वर्तते अतैव  भारत सर्वकारेण नवोत्तर द्विसहस्र तमे बर्षे समेषां बालिकानां बालकानां कृते च  शिक्षायाः अधिकारः घोषितः ।
सर्वकारस्य अस्याः एव योजनायाः विषये जनजागृति स्यात् एतदर्थं अस्मिन् पाठे योजनायाः विस्तृत वर्णनमस्ति ।
वस्तुतः योजनानुसारं षड्बर्षेभ्यः आरभ्य चतुर्दशपवर्षपर्यन्तं सर्वे बालाः समीपस्थं सर्वकारीयं विद्यालयं प्राप्य निःशुल्कं शिक्षां प्राप्स्यन्ति ।  
  • अर्थज्ञानम् , 
  • पठनम् 
  • शुद्धम् उच्चारणम्
  • लेखनाभ्यासः
·    स्त्रीशिक्षा विषये जानकारी
·    निःशुल्क अनिवार्य च शिक्षायाः  विषये ज्ञानम्
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
  • उद्देश्यकथनम्
  • आदर्शवाचनम्
  • अनुवाचनम्
  • बोधपरीक्षात्मक
प्रश्नाः
  • विस्तृतव्य़ाख्या
  • भावविश्लेषणात्मकप्रश्नाः
  • सम्पूर्णनाटकस्य अभिनयः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top