पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 10

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  नीतिनवनीतम्
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
प्रस्तुतपाठे सुभाषितानां संग्रहः विद्यते । अत्र आदौ अभिवादनशीलस्य जनस्य विषये चर्चा अस्ति, तदनन्तरम् पितरौ विषये उक्तमस्ति यत् यं क्लेशं पितरौ सहेते तस्य निष्कृतिः वर्षशतैरपि  सम्भवः नास्ति ।
अस्यानन्तरं श्लोके पितरौ नित्यम् आचार्यस्य च सर्वदा प्रियः करणीयः इत्युक्तमस्ति ।
अग्रिमे श्लोके सुख-दुःखयोः लक्षणं प्रतिपादितं विद्यते ।
अन्ते च  उक्तं विद्यते यत् अस्माभिः तत् कर्मं करणीयः यन्कुर्वतः मनसि संतोषः स्यात् । अनेन सहैव आचरणस्य विषये अपि एकः श्लोकः अत्र लिखितः विद्यते।
  • अर्थज्ञानम् , पठनम् 
  • शुद्धम् उच्चारणम्, 
  • लेखनाभ्यासः ।
  • अन्वयज्ञानम् ।
  • श्लोकानां सस्वरगायनम् 
  • श्लोककण्ठस्थीकरणम्
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शपाठः
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
·           अशुद्धिसंशोधनम्
·         पदच्छेदः
·         पदपरिचयः
·         पदार्थ 
·         आकांक्षा प्रश्नाः
·         अन्वयः
·          अध्यापककथनम्
·         सौन्दर्यबोधात्मक प्रश्नाः
·         सस्वरपाठः अनुपाठः च
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday

very informative articles or reviews at this time.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top