पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 13

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  क्षितौ राजते भारतस्वर्णभूमिः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः 
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
प्रस्तुतः पद्यांशः कृष्णचंद्र त्रिपाठी महोदयेन विरचितः वर्तते, यस्मिन् भारतदेशस्य गौरवस्य गुणगानमस्ति ।
अस्मिन् राष्ट्रस्य खाद्यान्नसम्पन्नता, कलानुरागता, प्राविधिकदक्षता, वन्यशक्तिः, सामरिकशक्तिः च एतेषां वर्णनमस्ति ।
 अस्माकं देशस्य स्वरूपः कीदृशः अस्ति एतत् ज्ञातु छात्रेभ्यः अयं पाठः कार्यकारी विद्यते ।
अर्थज्ञानम् , 
पठनम् 
शुद्धम् उच्चारणम्, 
लेखनाभ्यासः
इकारान्त पुंलिङ्गशब्दाः,
संस्कृतभाषायाः महत्त्वम्
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·           अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
·         कक्षानिरीक्षणम्
·         बोधप्रश्नानि
·         अध्यापककथनम्
·          मौनवाचनम्



·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top