पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 15

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  प्रहेलिकाः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः 
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
 प्रहेलिका  मनोविनोदस्य प्राचीना  विधा विद्यते । या विश्वस्य सर्वासु भाषासु अस्ति । संस्कृतस्य कविभिः इयं परम्परा समृदाः कृता । प्रहेलिका आनन्ददायिकी भवति सहैव अनेन बौद्धिकस्तरस्य  अपि वृद्धि भवति।   अस्मिन् पाठे चतस्रः प्रहेलिकाः सन्ति। तासां अनेके प्रश्नाः सन्ति येन वयं छात्राणां बौद्धिकस्तरस्य अवबोधने समर्था भविष्यामः ।
तत्र निम्नलिखिताः प्रश्नाः सन्ति-
प्रश्न- कस्तूरी जायते कस्मात् ?
उत्तरम्- मृगात् ।
प्रश्न-को हन्ति करिणां कुलम्?
उत्तरम्- सिहः।
प्रश्न- किं कुर्यात् कातरो युद्धे ?
उत्तरम्- पलायते।
पठनम् 
शुद्धोच्चारणम्, 
 
प्रहेलिकाज्ञानम्


लेखनाभ्यासः,


अर्थज्ञानम् ,
·         गीतस्य अभ्यासः
·         छात्राः संस्कृतपद्यपठने सक्षमाः स्युः ।
·         प्रहेलिकाज्ञानम्-
·         छात्राः प्रहेलिकां ज्ञात्वा तस्याः उत्तरकथने सक्षमाः स्युः ।
·         लेखनाभ्यासः-
·         छात्राः संस्कृतस्य पद्यं पुस्तके दृषट्वा योग्यतानुसारं पद्यरचनायां   दक्षाः स्युः ।
·         छात्राः  पद्यस्य अर्थावगमने समर्था  भविष्यन्ति ।
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शपाठः
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
·          अशुद्धिसंशोधनम्
·         पदच्छेदः
·         पदपरिचयः
·         पदार्थ 
·         आकांक्षा प्रश्नाः
·         अन्वयः
·          अध्यापककथनम्
·         सौन्दर्यबोधात्मक प्रश्नाः
·         सस्वरपाठः
·         अनुपाठः
  
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
financeintraday

I appreciate you sharing this blog post. Thanks Again. Cool.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top