पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 12

 

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  कः रक्षति कः रक्षितः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
प्रस्तुतपाठोऽयं पर्यावरणाधारितः वर्तते। अस्माकं जीवने प्लास्टिकस्य उपयोगः कुत्र कुत्र भवति? किं वयं प्लास्टिकं विना जीवितुं शक्नुमः? प्लास्टिकात् का हानिः वर्तते?
पाठेऽस्मिन् एकस्य ग्रामस्य वर्णनमस्ति तत्र काश्चन् छात्राः सन्ति ये उष्मणा दुखिता बहिरागच्छन्ति एवं स्नानार्थं नदीतीरं गच्छन् मार्गे यत्र तत्र विकीर्णमवकरं दृष्टवा अवकरकण्डोले पातयन्ति । वयं प्लास्टिकस्य उपयोगं न्यनातिन्यूनं कुर्मः चेत् वरम् इति संदेशः पाठस्य अस्य ।
  • अर्थज्ञानम् , 
  • पठनम् 
  • शुद्धम् उच्चारणम्, 
  • लेखनाभ्यासः
  • उपायेन सर्वं सिध्यति 
  • भविष्यत् कालः 
( लृट् लकारः )    
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·           अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
·         कक्षानिरीक्षणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top