पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 7

 

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  भारतजनताऽहम्
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
अस्माकं देशस्य जनाः कीदृशाः सन्ति अस्य परिचायकः वर्तते अयं पाठः । प्रस्तुतकविता आधुनिककविकुलशिरोणिः डाँ रमाकान्त- शुक्लमहोदयेन रचितात् भारतजनताऽहम् इति काव्यात् उद्धृतः अस्ति । अस्यां कवितायां कविना भारतदेशस्य जनानां विविधानां रूचीनां, कौशलानां च वर्णनं कृतः । कवि कथयति यत् भारतीयजनाः अभिमानयुक्ताः, शालीनाः, विनयोपेताः च भवन्ति । भारतीयजनाः विश्वे सर्वत्र निवसन्ति । भारतीयजनानां मनसि सदा “वसुधैव कुटुम्बकम्” इत्यस्य भावना भवति ।
  • अर्थज्ञानम्  
  • पठनम् 
  • शुद्धम् उच्चारणम्
  • लेखनाभ्यासः
संवादः , सङ्कल्पस्य महत्त्वम्, अभिनयकौशलम् च 
·          प्रस्तावना पुरस्सरं पाठोपस्थापना
·          आदर्शवाचनम्
·          छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
·          अशुद्धिसंशोधनम्
·         पदचछेदः
·         पदपरिचयः
·         पदार्थः
·         आकांक्षाप्रश्नाः
·         अन्वयः
·         अध्यापककथनम्
·         सौन्दर्यबोधात्मकप्रश्नाः
·         सस्वरपाठः
·         अनुपाठः
·         पुनरावृत्यात्मकप्रश्नाः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday news

Very well presented. Every quote was awesome and thanks for sharing the content. Keep sharing and keep motivating others.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top