पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 14

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  आर्यभटः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखं कौशलम्
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
अस्माकं देशस्य महान् गणितज्ञः ज्योतिर्विच्च आर्यभटस्य जीवनपरिचयात्मकः अयं पाठः ।
सूर्योऽचलः पृथ्वी च चला या स्वकीये अक्षे घूर्णति इति आर्यभटस्य सिद्धान्तः सम्प्रति सुस्थापितः वर्तते 
ग्रहणे राहुकेतु नामकौ दानवौ कारणं स्तः इति परम्परया प्रचलिता रूढी तेन प्रत्यादिष्टा ।
आर्यभटस्य जन्मः 476 ख्रिष्टाब्दे अभवत् । तेन त्रयोविंशति बर्षस्य वयसि  आर्यभटीयं नामकः ग्रन्थः विरचितः । आर्यभटस्य वेधशाला पाटलिपुत्रं निकषा आसीत्।
अस्माकं देशस्य प्रथमोपग्रहस्य नाम आर्यभट आसीत् ।
अर्थज्ञानम् ,
 पठनम्, 
शुद्धम् उच्चारणम्, 
लेखनाभ्यासः ।
ऋकारान्तपुँल्लिङ्गशब्दाः ,
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·           अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
·         कक्षानिरीक्षणम्
·         बोधप्रश्नानि
·         अध्यापककथनम्
·          मौनवाचनम्
शिक्षणोपकरणस्य प्रयोगः
  
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed/credited. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
intraday tips

Love your perspective, such a refreshing read!

Pretty! This has been a really wonderful post. Many thanks for providing these details.

error: Content is protected !!
2
0
Would love your thoughts, please comment.x
()
x
Scroll to Top