पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 1

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  सुभाषितानि
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः 
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
पाठे अस्मिन् नीतिपरकानां- जीवनमूल्यपरकानां च श्लोकानां संग्रहः विद्यते । श्लोकानां प्रमुखोद्देश्यं छात्राणां मनसि नैतिकमूल्याणां स्थापना अस्ति । प्रथमे श्लोके अत्र संगति-विषयक-चर्चा अस्ति ।
द्वितीये श्लोके पशुमनुष्योः मध्ये भेदः प्रदर्शितः । अग्रे कस्य दुर्गुणस्य सद्भावे कस्य गुणस्य अभावः भवति इति उल्लिखितमस्ति  । तदनन्तरं सज्जनानां चर्चा. वृक्षाणां परोपकारिता, विपत्ति-निवारणम् एतेषु विषयेषु क्रमशः श्लोकः अस्ति । 
  • पठनम् 
  • उच्चारणं 
  • रटनाभ्यासः च
·         शब्दानां पठनम् 
·         सुभाषितानां महत्त्वकथनं 
·         तेषां स्पष्टरूपेण उच्चारणम् च
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·          अशुद्धिसंशोधनम्
·         पदचछेदः
  • पदपरिचयः
  • पदार्थः
  • आकांक्षाप्रश्नाः
  • अन्वयः
  • अध्यापककथनम्
  • सौन्दर्यबोधात्मकप्रश्नाः
  • सस्वरपाठः
  • अनुपाठः
  • पुनरावृत्यात्मकप्रश्नाः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top