पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 2

 

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  बिलस्य वाणी न कदापि मे श्रुता
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः 
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
प्रस्तुत पाठोSयं संस्कृतस्य प्रसिध्द कथाग्रन्थान पञ्चतन्त्रात् उद्धतोSस्ति। पञ्चतन्त्रस्य मूललेखकोSपि विष्णु शर्मा वर्तते। अस्मिन् पन्चतन्त्रे पञ्चखण्ङाः सन्ति अत एव अस्य ग्रन्थस्य नाम पञ्चतन्त्रम् अस्ति। कथायाम् अस्यां बिलस्य वाणी न कदापि मे श्रुता इति शृगालस्य कथनोपरि आधारिता वर्तते। एकः शृगालः स्वमेधया स्वीय प्राणरक्षा करोति। अतः संकटापन्ने–Sपि धैर्यः न त्यक्तव्यः। पाठस्य अंते उक्तं च-
अनागतं यः कुरुते स शोभते स शोच्यते यो न करोत्यनागतम्।
वनेऽत्र संस्थस्य समागता जरा बिलस्य वाणी न कदापि मे श्रुता॥
  • उच्चारणम् 
  • पठनम् 
  • अवबोधनम्
  • लेखनम्
  • पञ्चतन्त्रस्य परिचयः
  • लङ्लकार प्रयोगः ,
  • स्म प्रयोगः 
  • परस्परवार्तालापस्य अभ्यासः, 
  • प्रमुखक्रियापदानां चयनम्
·          प्रस्तावना पुरस्सरं पाठोपस्थापना
·          आदर्शवाचनम्
·          छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·          अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं  कृत्वा काठिन्यनिवारणम्
·          कक्षानिरीक्षणम्
·          भाषानुवादः
·         बोधप्रश्नानि
·         अध्यापककथनम्
·          मौनवाचनम्
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
financeintraday

I just like the helpful information you provide in your articles

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top