पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 3

 

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  डिजीभारतम्
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः 
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
भारतसर्वकारस्य योजना अस्ति यत् भारतदेशे सर्वत्र सर्वदा च प्रौद्योगिकी स्यात् ।
अतैव डिजीटल इंडिया इत्यस्य विषये छात्रेभ्यः ज्ञान करणार्थं प्रस्तुतः अयं पाठः ।
वर्तमानसमये अस्माकं देशे सर्वाणि कार्याण डिजीटलमाध्यमेन भवन्ति । यथा आपणे धनस्य विनिमयः, चिकित्सालये शुल्क-प्रदानम् इत्यादयः ।अनेन पर्यावरणाय अपि महान् लाभः अभवत् । यतोहि अद्य मुद्रणस्य आवश्यकता नास्ति अतः वृक्षकर्तने न्यूनता आगता ।
 वस्तुतः अयं एकः आवश्यकः उपयोगी च योजना अस्ति ।
उच्चारणम् 
पठनम् 
अवबोधनम्
लेखनम्
संख्यावाचकशब्दाः एकतः पञ्चाशत् पर्यन्तम्, लङ्लकार प्रयोगः , परस्परवार्तालापस्य अभ्यासः, प्रमुखक्रियापदानां चयनम् , तद्- एतद्-शब्दज्ञानम् |
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·          अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
·         कक्षानिरीक्षणम्
·         भाषानुवादः
·         बोधप्रश्नानि
·         अध्यापककथनम्
·          मौनवाचनम्


·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
finance intraday news

This was beautiful Admin. Thank you for your reflections.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top