पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 5

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  कण्टकेनैक कण्टकम्
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
मध्यप्रदेशराज्यस्य डिण्डौरी प्रान्तस्य परधानां मध्ये प्रचलिता वर्तते इयं लोककथा । अनया बुध्यते यत् जनाः जीवने समागतानां समस्यानां सामाधानं प्रत्युत्पन्नमतित्वेन कथं प्राप्नुवन्ति ।
अस्यां कथायां चञ्चलः नामकः व्याधः शृगालस्य सहायतां करोति परन्तु शृगालः तमेव भक्षयितुमिच्छति वदति च सर्वः स्वार्थं समीहते ।
नदीजलं वृक्षं च वदति- सर्वः स्वार्थं समीहते । अन्ते एका लोमशिका व्याधस्य सहायतां करोति येन सः शृगालः पुनः जाले बध्दः भवति व्याधः च गृहं गच्छति ।
  • उच्चारणम् 
  • पठनम् 
  • अवबोधनम्
  • लेखनम् 
       •प्रश्न निर्माणस्य ज्ञानम्, 
•ऋकारान्त शब्दरुपाणां ज्ञानम् 
  • क्रियाणां धातु- लकार – पुरुष – वचन निरूपणम्
·          प्रस्तावना पुरस्सरं  पाठोपस्थापना
·          आदर्शवाचनम्
·          छात्रैः वैयक्तिकरुपे  सामूहिकरूपे अनुवाचनम्
·          अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
·          कक्षानिरीक्षणम्
·         बोधप्रश्नानि
·          बोधपरीक्षात्मकप्रश्नाः
·          विस्तृतव्य़ाख्या
·          भावविश्लेषणात्मकप्रश्नाः
·          सम्पूर्णनाटकस्य अभिनयः
·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top