पाठ योजना संस्कृत कक्षा 8

आदर्श पाठ योजना - पाठ 8

 

दिनांक- 
कक्षा विभागश्च-    अष्टमी
विषय-  संस्कृतम्   
पाठस्य नाम-  संसारसागरस्य नायकाः
आवश्यकाः कालांशा: –     
प्रारंभस्य वास्तविक-तिथिः-         
समापनस्य संभावित-तिथिः- 
वास्तविक-समापनस्य तिथिः-   
पाठस्य सारांशः
प्रमुखानि कौशलानि  
आवश्यकः शिक्षणाधिगमः
करणीयाः उपायाः
आकलन-युक्ति-योजना
प्रस्तुत पाठोऽयं श्रीमन् अनुपमामिश्रस्य कृतिः “आज भी खरे है तालाब” पुस्तकात् उद्धृतोऽस्ति। 
 पाठेऽस्मिन् तडागानां महत्वम् एवञ्च गजधराणां पुरातने समाजे योगदानस्य महत्व वर्णितमस्ति। इदानीम जनाः न तु तडागानां निर्माणं कुर्वन्ति नैव तेषां संरक्षर्णन अस्माभिः कर्तव्यमिति संदेशः पाठात् अस्मात् प्राप्यते। 
प्राचीनकाले गजधरः शिल्पिरूपेण समादृताः आसन् । गृहनिर्माणतः नगरनिर्माणपर्यन्तं सर्वाणि कार्याणि गजधराः एव कुर्वन्ति स्म ।
  • अर्थज्ञानम् 
  • पठनम् 
  • शुद्धम् उच्चारणम् 
  • लेखनाभ्यासः
  • संवादः  
  • त्रिवर्णध्वजस्य महत्त्वम् 
  • अभिनयकौशलम् च 
·         प्रस्तावना पुरस्सरं पाठोपस्थापना
·         आदर्शवाचनम्
·         छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
·          अशुद्धिसंशोधनम्
·          विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः


·         बोधप्रश्नानि
·         शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
·         कक्षाकार्यम्
·         गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
financeintraday.com

I appreciate you sharing this blog post. Thanks Again. Cool.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top