संस्कृत विषय वस्तु / Sanskrit Content

प्रतिज्ञा

भारतं अस्माकं देशः। वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः प्राणेभ्योsपि प्रियतर:। अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:। वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:। सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:। वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:। (वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम) तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति।
जयतु भारतम्।

संस्कृत शब्दार्थ - नूतन-शब्द:

नमोनमः अद्यतनीय: नूतन: शब्द: सन्ति-
1. तुष्यन्ति
जिसका अर्थ है- सन्तुष्ट / प्रसन्न
वाक्य प्रयोग:- प्रियवाक्य-प्रदानेन सर्वे मानवाः तुष्यन्ति। 
प्रिय वाक्य  बोलने  से सभी मानव प्रसन्न होते हैं।
पुनः कथ्यमि-
तुष्यन्ति जिसका अर्थ है सन्तुष्ट / प्रसन्न।
2. सर्वत्र
जिसका अर्थ है- सब जगह
वाक्य प्रयोग:- ईश्वरः सर्वत्र वर्तते।
ईश्वर सभी जगह उपस्थित है।
पुनः कथ्यमि- 
सर्वत्र अर्थात सब जगह।
धन्यवाद:।
————————

सुविचार:

नमोनमः
अद्यतनीय: सुविचार: अस्ति-
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता।
अर्थात: जहाँ नारियों की पूजा होती है, वहाँ देवता रमते हैं।
पुनः कथ्यामि-
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता।
अर्थात: जहाँ नारियों की पूजा होती है, वहाँ देवता रमते हैं।
धन्यवादः शुभदिनम्।

संस्कृत विशेष कार्यक्रम

नमोनमः
अद्य विशेष कार्यक्रमस्य अंतर्गते: 
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः। 
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम् ।। 
अर्थ – अपने मुख के दोष (अधिक बोलने के कारण) से तोता और मैना पकड लिए जाते हैं किन्तु कम बोलने के कारण बगुला नहीं पकडा जाता।इस लिए मौन धारण करना सभी कामों के लिए उपयोगी है।अर्थात कम एवं केवल उपयुक्त बात बोलनी चाहिए।
धन्यवादः

All Subjects Textbooks and Refreshers available

प्रतिज्ञा

भारतं अस्माकं देशः। वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः प्राणेभ्योsपि प्रियतर:। अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:। वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:। सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:। वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:। (वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम) तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति।
जयतु भारतम्।

संस्कृत शब्दार्थ - नूतन-शब्द:

नमोनमः अद्यतनीय: नूतन: शब्द: सन्ति-
1. निकषा
जिसका अर्थ है- समीप
वाक्य प्रयोग:- विद्यालयं निकषा एकः देवालयः अस्ति। 
विद्यालय के समीप  एक मंदिर  है।
पुनः कथ्यमि-
निकषा जिसका अर्थ है समीप।
2. सर्वत्र
जिसका अर्थ है- सब जगह
वाक्य प्रयोग:- ईश्वरः सर्वत्र वर्तते।
ईश्वर सभी जगह उपस्थित है।
पुनः कथ्यमि- 
सर्वत्र अर्थात सब जगह।
धन्यवाद:।
————————

सुविचार:

नमोनमः
अद्यतनीय: सुविचार: अस्ति-
क्षणशः कणशश्चैव विद्याम् अर्थं च साधयेत्।
अर्थात: एक-एक क्षण का उपयोग कर विद्या का और एक-एक कण का उपयोग कर धन का संचय करना चाहिए ।
पुनः कथ्यामि-
क्षणशः कणशश्चैव विद्याम् अर्थं च साधयेत्।
अर्थात: एक-एक क्षण का उपयोग कर विद्या का और एक-एक कण का उपयोग कर धन का संचय करना चाहिए ।
धन्यवादः शुभदिनम्।

संस्कृत विशेष कार्यक्रम

नमोनमः
अद्य विशेष कार्यक्रमस्य अंतर्गते: 
न हृश्यत्यात्मसम्माने नावमानेन तप्यते।
गंगो ह्रद इवाक्षोभ्यो य: स पंडित उच्यते।
– महाभारत-विदुरनीति 
अर्थ – जो अपना आदर-सम्मान होने पर ख़ुशी से फूल नहीं उठता, और अनादर होने पर क्रोधित नहीं होता तथा गंगा के कुण्ड के समान जिसका मन अशांत नहीं होता, वह ज्ञानी कहलाता है।
धन्यवादः

All Subjects Textbooks and Refreshers available

प्रतिज्ञा

भारतं अस्माकं देशः। वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः प्राणेभ्योsपि प्रियतर:। अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:। वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:। सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:। वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:। (वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम) तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति।
जयतु भारतम्।

संस्कृत शब्दार्थ - नूतन-शब्द:

नमोनमः अद्यतनीय: नूतन: शब्द: सन्ति-
1. वह्नि
जिसका अर्थ है- आग
वाक्य प्रयोग:- अस्माभिः वह्निः इतस्य प्रयोगः सावधानताय करणीयम्। 
हमें आग का प्रयोग सदा सावधानी पूर्वक करना चाहिए।
पुनः कथ्यमि-
वह्नि जिसका अर्थ है आग
2. चिरं
जिसका अर्थ है- देर तक
वाक्य प्रयोग:- बालक: प्रतिदिनम् प्रातः चिरं कालम् अध्ययनम् करोति।
बालक सुबह प्रतिदिन देर तक पढ़ाई करता  है
पुनः कथ्यमि- 
चिरं अर्थात देर तक
धन्यवाद:।
————————

सुविचार:

नमोनमः
अद्यतनीय: सुविचार: अस्ति-
अविवेकः परमापदां पदम्।
अर्थात: अज्ञान ही सभी समस्याओं की जड़ है।
पुनः कथ्यामि-
अविवेकः परमापदां पदम्।
अर्थात: अज्ञान ही सभी समस्याओं की जड़ है।
धन्यवादः शुभदिनम्।

संस्कृत विशेष कार्यक्रम

नमोनमः
अद्य विशेष कार्यक्रमस्य अंतर्गते: 
श्रोत्रं श्रुतेन एव, न कुण्डलेन
दानेन पाणि:,  न तु कंकणेन ।
विभाति कायः करुणामयानां
परोपकरैः,  न तु चन्दनेन।।
 
अर्थ – कानों की शोभा शास्त्र-श्रवण से होती है कुण्डलों से नहीं, हाथ दान से शोभित होते हैं, स्वर्ण-कंकण पहनने से नहीं, इसी प्रकार दयालु पुरुषों का शरीर परोपकार से सुशोभित होता है, चन्दनादि सुगन्धित द्रव्यों के लेप से नहीं।
धन्यवादः

All Subjects Textbooks and Refreshers available

प्रतिज्ञा

भारतं अस्माकं देशः। वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः प्राणेभ्योsपि प्रियतर:। अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:। वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:। सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:। वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:। (वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम) तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति।
जयतु भारतम्।

संस्कृत शब्दार्थ - नूतन-शब्द:

नमोनमः अद्यतनीय: नूतन: शब्द: सन्ति-
1. तण्डुलम् 
जिसका अर्थ है-
कच्चे चावल
2. ओदनम् 
जिसका अर्थ है-
पके हुए चावल
वाक्य प्रयोग:- माता भोजनं पाचनाय आपणात् तण्डुलानि आनयति, पुत्र: सुखेन सूपं ओदनं च खादति।
माँ भोजन बनाने के लिए बाजार से चावल ले कर आती है, पुत्र सुखपूर्वक दाल-चावल खाता है।
पुनः कथ्यमि-
तण्डुलम् अर्थात् कच्चे चावल
ओदनम् अर्थात् पके हुए चावल
धन्यवाद:।
————————

सुविचार:

नमोनमः
अद्यतनीय: सुविचार: अस्ति-
ज्ञानेन मुक्तिर्न तु मण्डनेन।
अर्थात: ज्ञान से मुक्ति प्राप्त होती है, आभूषणों से नहीं।
पुनः कथ्यामि-
ज्ञानेन मुक्तिर्न तु मण्डनेन।
अर्थात:
ज्ञान से मुक्ति प्राप्त होती है, आभूषणों से नहीं।
धन्यवादः शुभदिनम्।

संस्कृत विशेष कार्यक्रम

नमोनमः
अद्य विशेष कार्यक्रमस्य अंतर्गते: 
चरन् वै मधु विन्दति चरन् स्वादुमुदुम्बरम् ।
सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरंश्चरैवेति ॥  
(चरन् वै मधु विन्दति, चरन् स्वादुम् उदुम्बरम्, सूर्यस्य पश्य श्रेमाणं यः चरन् न तन्द्रयते, चर एव इति ।)
अर्थ – इतस्ततः भ्रमण करते हुए मनुष्य को मधु (शहद) प्राप्त होता है, उसे उदुम्बर (गूलर?) सरीखे सुस्वादु फल मिलते हैं । सूर्य की श्रेष्ठता को तो देखो जो विचरणरत रहते हुए आलस्य नहीं करता है । उसी प्रकार तुम भी चलते रहो (चर एव) ।
धन्यवादः

All Subjects Textbooks and Refreshers available

प्रतिज्ञा

भारतं अस्माकं देशः। वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः प्राणेभ्योsपि प्रियतर:। अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:। वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:। सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:। वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:। (वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम) तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति।
जयतु भारतम्।

संस्कृत शब्दार्थ - नूतन-शब्द:

नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-
अहर्निशम्
जिसका अर्थ है- दिन रात
वाक्य प्रयोग:- विद्यार्थी परीक्षायां उत्तम अंकान् प्राप्तुम् अहर्निशं परिश्रमं करोति।
विद्यार्थी परीक्षा में उत्तम अंक प्राप्त करने के लिए दिन-रात परिश्रम करता है।
पुनः कथ्यमि-
अहर्निशं अर्थात् दिन रात।
धन्यवाद:।
————————
नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-
परितः
जिसका अर्थ है- चारों ओर
वाक्य प्रयोग:- विद्यालयं परित: वृक्षा: सन्ति।
विद्यालय के चारों और पेड़ है।
पुनः कथ्यमि-
परित: अर्थात् चारों और।
धन्यवाद:।
————————

सुविचार:

नमोनमः
अद्यतनीय: सुविचार: अस्ति-
विद्यायाश्च फलं ज्ञानं विनयश्च। (शुक्रनीतिः)
अर्थात: विद्या का फल ज्ञान और विनय (विनम्रता) है 
पुनः कथ्यामि-
विद्यायाश्च फलं ज्ञानं विनयश्च। (शुक्रनीतिः)
अर्थात: विद्या का फल ज्ञान और विनय (विनम्रता) है 
धन्यवादः शुभदिनम्।

संस्कृत विशेष कार्यक्रम

नमोनमः
अद्य विशेष कार्यक्रमस्य अंतर्गते वयं संस्कृते अभिवादन-संबंधित वाक्यानि वदिष्याम: / ज्ञास्याम:
भवतः वैवाहिकजीवनं शुभमयं भवतु ।  
Wish you a very happy married life.
भवदीयः समारम्भः यशस्वी भवतु ।
Wish the function a grand success.
शतं जीव शरदो वर्धमानाः।
May you live for one hundred years.
धन्यवादः

All Subjects Textbooks and Refreshers available

प्रतिज्ञा

भारतं अस्माकं देशः। वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च। अस्माकं देशः प्राणेभ्योsपि प्रियतर:। अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:। वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:। वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:। सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:। वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:। (वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम) तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति।
जयतु भारतम्।

संस्कृत शब्दार्थ - नूतन-शब्द:

नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-
अद्य
जिसका अर्थ है- आज
वाक्य प्रयोग:- अद्य  बुधवासर: / शनिवासर: अस्ति।
आज बुद्धवार / शनिवार है
पुनः कथ्यमि-
अद्य अर्थात् आज।धन्यवाद:।
————————
नमोनमः अद्यतनीय: नूतन: शब्द: अस्ति-
श्वः
जिसका अर्थ है- आने वाला कल
वाक्य प्रयोग:- श्वः शनिवासर: अस्ति।
कल शनिवार होगा
पुनः कथ्यमि-
श्वः अर्थात् आने वाला कल।
धन्यवाद:।
————————

सुविचार:

नमोनमः
अद्यतनीय: सुविचार: अस्ति-
ज्ञानं तृतीयं पुरुषस्य नेत्रम्।
अर्थात: ज्ञान मनुष्य का तीसरा नेत्र है ।
पुनः कथ्यामि-
ज्ञानं तृतीयं पुरुषस्य नेत्रम्।
अर्थात: ज्ञान मनुष्य का तीसरा नेत्र है ।
धन्यवादः शुभदिनम्।

संस्कृत विशेष कार्यक्रम

नमोनमः
अद्य विशेष कार्यक्रमस्य अंतर्गते वयं संस्कृते अभिवादन-संबंधित वाक्यानि वदिष्याम: / ज्ञास्याम:
जन्मदिनस्य शुभाशयाः
Happy Birthday
नववर्षस्य शुभाशयाः
Hearty greetings for a happy New Year
सफलतायै अभिनन्दनम्
Hearty congratulations on your success
शुभाः ते पन्थानः 
Happy Journey/ Good bye (God be with you)
नववर्षं नवचैतन्यं ददातु
Let the new year bring a new life
धन्यवादः

All Subjects Textbooks and Refreshers available

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed/credited. Thanks and Regards

All Subjects Textbooks and Refreshers available

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
intraday tips

Mind blown! Your expertise shines through this article.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top