पाठ योजना संस्कृत कक्षा 6
आदर्श पाठ योजना - पाठ 10
आदर्श पाठ योजना | |||
दिनांक- | कक्षा विभागश्च- छठी | विषय- संस्कृतम् | पाठस्य नाम- कृषिकाः कर्मवीराः |
आवश्यकाः कालांशा:- | प्रारंभस्य वास्तविक-तिथिः- | ||
समापनस्य संभावित-तिथिः- | वास्तविक-समापनस्य तिथिः- |
पाठस्य सारांशः | प्रमुखं कौशलम् | आवश्यकः शिक्षणाधिगमः | करणीयाः उपायाः | आकलन-युक्ति-योजना |
कृषकजीवनस्य वास्तविकतायाः परिचायकः अयं पाठः । अत्र आरम्भे एव त्रिषु ऋतुषु कथं कार्यं करोति अस्य विषये प्रथमः श्लोकः विद्यते । बर्षाऋतौ यदा बर्षा भवति तदापि कृषकः क्षेत्रे कार्यं करोति तथैव शीतकाले अपि यदा सर्वेषां शरीरे कम्पनं भवति तस्मिन् एव समये कृषकः क्षेत्रे कार्यं करोति । ग्रीष्मऋतौ अपि यदा सम्पूर्णशरीरः स्वेदमयः भवति तदापि कृषकः क्षेत्रे कार्यं करोति । अनेन सहैव कृषकस्य जीवने निर्धनता सदैव तिष्ठति। तस्य गृहं जीर्णावस्थायां भवति, तस्य पादयोः पदत्राणे न भवति,शरीरे वसनानि न भवन्ति ,तदापि तस्य कर्मवीरत्वं न नश्यति । सः सदैव हलेन कुदालेन च क्षेत्रे कार्यं करोति । या धरित्री पूर्वे शुष्का कण्टकावृता च आसीत् सा तस्य श्रमेण सम्प्रति सरसा सञ्जाता । कृषकः सर्वेभ्यः शाकमन्नं दुग्धं फलं च प्रयच्छति परन्तु सः सदैव क्षुधा तृषाकुलः भवति |
|
|
|
|
Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards
Notes Station: To Read Click on Title
Book Cart: To Purchase Click on Title
Amazon Affiliate Disclaimer: cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.
I really like reading through a post that can make men and women think. Also, thank you for allowing me to comment!