पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 10

 आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- कृषिकाः कर्मवीराः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

कृषकजीवनस्य वास्तविकतायाः परिचायकः अयं पाठः । अत्र आरम्भे एव त्रिषु ऋतुषु कथं कार्यं करोति अस्य विषये प्रथमः श्लोकः विद्यते । बर्षाऋतौ यदा बर्षा भवति तदापि कृषकः क्षेत्रे कार्यं करोति तथैव शीतकाले अपि यदा सर्वेषां शरीरे कम्पनं भवति तस्मिन् एव समये  कृषकः क्षेत्रे कार्यं करोति । ग्रीष्मऋतौ अपि यदा सम्पूर्णशरीरः स्वेदमयः भवति तदापि कृषकः क्षेत्रे कार्यं करोति । अनेन सहैव कृषकस्य जीवने निर्धनता सदैव तिष्ठति। तस्य गृहं जीर्णावस्थायां भवति, तस्य पादयोः पदत्राणे न भवति,शरीरे वसनानि न भवन्ति ,तदापि तस्य कर्मवीरत्वं  न नश्यति । सः सदैव हलेन कुदालेन च क्षेत्रे कार्यं करोति । या धरित्री पूर्वे शुष्का कण्टकावृता च आसीत् सा तस्य श्रमेण सम्प्रति सरसा सञ्जाता । कृषकः सर्वेभ्यः शाकमन्नं दुग्धं फलं च प्रयच्छति परन्तु सः सदैव क्षुधा तृषाकुलः भवति

  • पठनम् 
  • उच्चारणं 
  • गायनम्
  • लेखनम्
  • *शब्दानां पठनम् 
  • *सुस्वरगीतगायनम्
  • *पर्यायवाचिपदानि 
  • *विलोमपदानि  
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शपाठः
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
  • अशुद्धिसंशोधनम्
  • पदच्छेदः,
  • पदपरिचयः,
  • पदार्थ 
  • आकांक्षा प्रश्नाः,
  • अन्वयः
  • अध्यापककथनम्
  • सौन्दर्यबोधात्मक प्रश्नाः
  • सस्वरपाठः
  • अनुपाठः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
intraday tips

I really like reading through a post that can make men and women think. Also, thank you for allowing me to comment!

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top