पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 9

 आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- क्रीडास्पर्धाः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

संवादात्मके अस्मिन् पाठे केचन् बालकाः बालिकाः च विद्यालयं गच्छन्तः परस्परं वार्तालापं कुर्वन् वदन्ति यत् विद्यालये क्रीडास्पर्धाः सन्ति तेषु भागग्रहणार्थमेव ते गच्छन्ति । विद्यालयस्य क्रीडास्पर्धासु बालकाः बालिकाः च मिलित्वा क्रीडिष्यन्ति।  तत्र बैडमिंटन, कबड्डी, नियुद्धं, क्रिकेटं, पादकन्दुकं, हस्तकन्दुकं, चतुरङ्गः इत्यादयः क्रीडाः भविष्यन्ति । अन्ते च बालकाः पूरननामकस्य बालकस्य विषये वार्तालापं कुर्वन्ति यः अन्यथासमर्थः असीत्, बालकाः विचारयन्ति यत् तस्मै अपि खेलनाय व्यवस्था स्यात् । ते वदन्ति यत् पूरनाय पठनार्थं तु व्यवस्था अस्ति परन्तु खेलनाय नास्ति । अतः छात्राः विचारयन्ति यत् ते मिलित्वा प्राचार्यमहोदयं मिलित्वा अस्मिन् विषये वार्तालापं करिष्यन्ति । येन तस्मै व्यवस्था भविष्यति ।

  • पठनम् 
  • उच्चारणं  
  • लृट् लकारपरिचयः
  • *अस्मद्-युष्मद्-शब्दयोः उच्चारणाभ्यासः तेषां प्रयोगश्च 
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे
  • अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • बोधपरीक्षात्मकप्रश्नाः
  • विस्तृतव्य़ाख्या
  • भावविश्लेषणात्मकप्रश्नाः
  • सम्पूर्णनाटकस्य अभिनयः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

Hi there to all, for the reason that I am genuinely keen of reading this website’s post to be updated on a regular basis. It carries pleasant stuff.

error: Content is protected !!
1
0
Would love your thoughts, please comment.x
()
x
Scroll to Top