पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 8

 आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- सूक्तिस्तबकः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

प्रस्तुतपाठे  छात्राणां जीवने नैतिकसंस्काराणां विकासार्थं सुभाषितानां संग्रहः विद्यते । अत्र प्रारम्भे पुरूषार्थस्य कथनं विद्यते । द्वितीये श्लोके अध्ययनस्य महत्तवं प्रदर्शितः वर्तते । तदनन्तरं जीवने वचनानां प्रयोगे दरिद्रता न करणीयः इति उक्तमस्ति । सर्वे मानवाः प्रियवाक्यप्रदानेन तुष्यन्ति अतः अस्माभिः प्रियमेव वक्तव्यम् । अग्रिमे श्लोके निरन्तरतायाः विषये वर्णनमस्ति । यतोहि निरन्तरकार्यरता पिपीलिका अपि समये लक्ष्यस्य प्राप्तिं करोति परन्तु निष्क्रियः गरूडः अपि लक्ष्यं न प्राप्नोति तथैव वयमपि यदि निष्क्रियाः भविष्यामः वयमपि लक्ष्यं न प्राप्स्यामः । अन्ते प्रकृतौ समयानुसारं सर्वेषां महत्तवं विद्यते कः अपि महत्तवहीनः नास्ति इति विषयः प्रतिपादितं वर्तते ।

  • पठनम् 
  • उच्चारणम्
  • अवबोधनम्
  • लेखनं  
  • सूक्तीनाम् पठनाभ्यासः 
  • सुभाषितानां महत्व- कथनम् 
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शपाठः
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुपाठः
  •  अशुद्धिसंशोधनम्
  • पदच्छेदः,
  • पदपरिचयः,
  • पदार्थ 
  • आकांक्षा प्रश्नाः,
  • अन्वयः
  •  अध्यापककथनम्
  • सौन्दर्यबोधात्मक प्रश्नाः
  • सस्वरपाठः
  • अनुपाठः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top