पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 7

 आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- बकस्य प्रतीकारः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

एकस्मिन् वने बकः शृगालः च निवसतः  स्म । तयोः मध्ये मित्रता असीत् । एकदा चतुरः शृगालः बकम् अवदत्- “श्वः मया सह भोजनं कुरू” एतत् श्रुत्वा बकः अग्रिमे दिवसे शृगालस्य निवासस्थानं प्रति अगच्छत् । चतुरेण शृगालेण स्थाल्यां बकाय क्षीरोदनम् अयच्छत् । अतः बकस्य उदरपूर्तिः न अभवत् । अतः सः बुभुक्षितः एव गृहं गतवान्  । शृगालेन वञ्चितः बकः अचिन्तयत् – यथा अनेन मया सह व्यवहारं कृतः तथा अहमपि तेन सह व्यवहरिष्यामि ।किञ्चित् कालानन्तरं बकस्य गृहे भोजनावसरे बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत् । शृगालस्य मुखं कलशे न प्राविशत् ।

शृगालः बकं प्रति यादृशं व्यवहारम् अकरोत् बकः अपि शृगालं प्रति तादृशं व्यवहारं कृत्वा प्रतीकारम् अकरोत् । अव्ययपदानि-

यत्र, तत्र. यदा, तदा. श्वः, प्रातः सायं  इत्यादयः

  • पठनम् 
  • उच्चारणं 
  • सस्वरं गायनम् च 
  • अव्ययप्रयोगः प्रयोगः 
  • उच्चारणाभ्यासः, 
  • श्लोककण्ठस्थीकरणम्,
  • नीतिकथा 
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • कथाकथनम् (अध्यापकेन)
  • कथावाचनम् (छात्रैः)
  • कथाकथनम् (छात्रैः)
  • आवृत्यात्मकप्रश्नाः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Finance news

This article changed my perspective. Thank you!

finance intraday news

This is my first time pay a quick visit at here and i am really happy to read everthing at one place

finance intraday

This was beautiful Admin. Thank you for your reflections.

error: Content is protected !!
3
0
Would love your thoughts, please comment.x
()
x
Scroll to Top