पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 6

 आदर्श पाठ योजना 

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- समुद्रतटः

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति । अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः इति कथ्यते । समुद्रतटे जनाः पर्यटनाय आगच्छन्ति । केचन् तरङ्गै क्रीडन्ति । केचन् च नौकाभिः जलविहारं कुर्वन्ति तेषु केचन् कन्दुकेन क्रीडन्ति । समुद्रतटाः न केवलं पर्यटस्थानानि अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति ।

तृतीया

        एकवचन    द्विवचन     बहुवचन

पुल्लिङ्ग रामेण      रामाभ्याम्    रामैः   

स्त्रीलिङ्ग बालिकया  बालिकाभ्याम् बालिकाभिः 

नपुंसकलिङ्ग चित्रेण   चित्राभ्याम्   चित्रैः        

चतुर्थी        एकवचन    द्विवचन      बहुवचन

पुल्लिङ्ग बालकाय    बालकाभ्याम् बालकेभ्यः  

स्त्रीलिङ्ग बालिकायै  बालिकाभ्याम् बालिकाभ्यः

नपुंसकलिङ्ग चित्राय  चित्राभ्याम् चित्रैभ्यः       

  • पठनम् 
  • उच्चारणं  
  • अवबोधनम्
  • लेखनम् च 
  • शब्दानां पठनम्
  •  तृतीया चतुर्थी-विभक्तिपरिचयः 
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top