पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 12

आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- दशमः त्वम् असि

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

एकदा दश बालकाः स्नानाय नदीम् अगच्छन् । स्नानस्य अनन्तरं यदा ते गृहं गन्तुं सन्नद्धः आसन् तदेव तेषां नायकः अपृच्छत्- अपि सर्वे बालकाः उत्तीर्णाः ? तदा एकः बालकः बालकान् अगणयत् परन्तु सः स्वं न अगणयत्  । अतः तस्य मतानुसारं नव बालकाः एव आसन् । तदा अन्यः बालकः बालकान् अगणयत् परन्तु सः  अपि स्वं न अगणयत्  । सः अपि अवदत् – नव एव आसन् । एतत् श्रुत्वा सर्वे बालकाः दुखिताः भूत्वा नदीतटे एव अतिष्ठन् । ते तत्र विलापं कुर्वन् आसन्। कालानन्तरं एकः पथिकः तत्र आगच्छति बालकानां च दुःखस्य कारणं पृच्छति  । तदा बालकाः सर्वां कथां श्रावयन्ति तां श्रुत्वा पथिकः पुनः गणनार्थम् आदिशति ।

अन्ते च कथयति यत् – दशमः त्वम् असि ।

संख्या- एकः,   द्वौ, त्रयः, चत्वारः , पञ्च, षट्, सप्त, अष्ट, नव, दश ।

  • पठनम् 
  • उच्चारणम्
  • अवबोधनं 
  • लेखनं च
  • संख्यावाचकपदानां प्रयोगः उच्चारणाभ्यासः,
  • वर्णनाभ्यासः 
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • कथाकथनम् (अध्यापकेन)
  • कथावाचनम् (छात्रैः)
  • कथाकथनम् (छात्रैः)
  • आवृत्यात्मकप्रश्नाः
  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

 

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

This post is a game-changer, thank you!

financeintraday

naturally like your web site however you need to take a look at the spelling on several of your posts. A number of them are rife with spelling problems and I find it very bothersome to tell the truth on the other hand I will surely come again again.

error: Content is protected !!
2
0
Would love your thoughts, please comment.x
()
x
Scroll to Top