पाठ योजना संस्कृत कक्षा 6

आदर्श पाठ योजना - पाठ 14

आदर्श पाठ योजना

दिनांक-

कक्षा विभागश्च-    छठी

विषय-  संस्कृतम्

पाठस्य नाम- अहह आः च

आवश्यकाः कालांशा:-

प्रारंभस्य वास्तविक-तिथिः-         

समापनस्य संभावित-तिथिः-

वास्तविक-समापनस्य तिथिः-   

पाठस्य सारांशः

प्रमुखं कौशलम्

आवश्यकः शिक्षणाधिगमः

करणीयाः उपायाः

आकलन-युक्ति-योजना

प्रस्तुतकथा एकस्य बालकस्य अस्ति यस्य नाम अजीजः आसीत् । सः स्वामिनः सेवायां संलग्नः सेवकः आसीत् ।एकदा यदा सः गृहं गन्तुम् अवकाशं वाञ्छति तदा तस्य स्वमी तं कथयति  त्वं  अहह आः च इति वस्तुद्वयम् आनय । यदि त्वं समर्थः भविष्यति चेत् अहं तुभ्यम् अवकाशस्य वेतनस्य च पूर्णं धनं दास्यामि अन्यथा अवकाशं न दास्य़ामि । अजीजः वस्तुद्वयम् आनेतुं यत्नं करोति परन्तु सफलः न भवति।  अजीजाय एका वृद्धा मिलति या तस्य दुःख  श्रुत्वा स्वामिनः इच्छां च ज्ञात्वा अजीजाय एकं पात्रं ददाति । तं पात्रं स्वीकृत्य  अजीजः स्वामिनः सपीपं गच्छति ।स्वमी पात्रं उद्घाटयति क्रमशः द्वे मक्षिके निर्गच्छतः स्वामिनः हस्ते ललाटे च दशतः स्वामिनः मुखात् अहह आः च निर्गच्छति ।

अजीजः सफलः आसीत् ।

  • पठनम्,उच्चारणम्
  • अवबोधनं 
  • लेखनं च
  • लङ्लकारपरिचयः
  • कथायाः पठने छात्राणां गतेः विकासः भविष्यति ।
  • छात्राः साहित्यस्य भावाबोधने समर्थाः भविष्यन्ति ।
  • छात्राः लङ्लकारस्य परिचयं कृत्वा तस्य वाक्यप्रयोगे  समर्थाः भविष्यन्ति ।
  • प्रस्तावना पुरस्सरं पाठोपस्थापना
  • आदर्शवाचनम्
  • छात्रैः वैयक्तिकरुपे सामूहिकरूपे अनुवाचनम्
  • अशुद्धिसंशोधनम्
  • विधि-प्रविधिनां प्रयोगं कृत्वा काठिन्यनिवारणम्
  • कक्षानिरीक्षणम्
  • भाषानुवादः
  • बोधप्रश्नाः
  • अध्यापककथनम्
  • मौनवाचनम्
  • पुनरावृत्यात्मकप्रश्नाः

  

  • बोधप्रश्नानि
  • शिक्षकेण विद्यार्थिभिः वैयक्तिकरूपेण  सामूहिकरूपेण च अभ्यासः 
  • कक्षाकार्यम्
  • गृहकार्यम्

Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards

Notes Station: To Read Click on Title

Book Cart: To Purchase Click on Title

Amazon Affiliate Disclaimer:   cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program  designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.

Subscribe
Notify of
guest

0 Comments
Inline Feedbacks
View all comments
error: Content is protected !!
0
Would love your thoughts, please comment.x
()
x
Scroll to Top