पाठ योजना संस्कृत कक्षा 6
आदर्श पाठ योजना - पाठ 7
आदर्श पाठ योजना | |||
दिनांक- | कक्षा विभागश्च- छठी | विषय- संस्कृतम् | पाठस्य नाम- बकस्य प्रतीकारः |
आवश्यकाः कालांशा:- | प्रारंभस्य वास्तविक-तिथिः- | ||
समापनस्य संभावित-तिथिः- | वास्तविक-समापनस्य तिथिः- |
पाठस्य सारांशः | प्रमुखं कौशलम् | आवश्यकः शिक्षणाधिगमः | करणीयाः उपायाः | आकलन-युक्ति-योजना |
एकस्मिन् वने बकः शृगालः च निवसतः स्म । तयोः मध्ये मित्रता असीत् । एकदा चतुरः शृगालः बकम् अवदत्- “श्वः मया सह भोजनं कुरू” एतत् श्रुत्वा बकः अग्रिमे दिवसे शृगालस्य निवासस्थानं प्रति अगच्छत् । चतुरेण शृगालेण स्थाल्यां बकाय क्षीरोदनम् अयच्छत् । अतः बकस्य उदरपूर्तिः न अभवत् । अतः सः बुभुक्षितः एव गृहं गतवान् । शृगालेन वञ्चितः बकः अचिन्तयत् – यथा अनेन मया सह व्यवहारं कृतः तथा अहमपि तेन सह व्यवहरिष्यामि ।किञ्चित् कालानन्तरं बकस्य गृहे भोजनावसरे बकः संकीर्णमुखे कलशे क्षीरोदनम् अयच्छत् । शृगालस्य मुखं कलशे न प्राविशत् । शृगालः बकं प्रति यादृशं व्यवहारम् अकरोत् बकः अपि शृगालं प्रति तादृशं व्यवहारं कृत्वा प्रतीकारम् अकरोत् । अव्ययपदानि- यत्र, तत्र. यदा, तदा. श्वः, प्रातः सायं इत्यादयः |
|
|
|
|
Disclaimer: All contents are collected from various sources and updated at this platform to help teachers and students. If content owner (Original Creator) have any objection, Please mail us to info@cbsecontent.com with ID Proof, content will be removed. Thanks and Regards
Notes Station: To Read Click on Title
Book Cart: To Purchase Click on Title
Amazon Affiliate Disclaimer: cbsecontent.com is a part of Amazon Services LLC Associates Program, an affiliate advertising program designed to provide a means for sites to earn advertising fees by advertising and linking to Amazon.in. As an amazon associates we earn from qualifying purchases.
This article changed my perspective. Thank you!
This is my first time pay a quick visit at here and i am really happy to read everthing at one place
This was beautiful Admin. Thank you for your reflections.