April 2022

कक्षा 6 पाठ योजना संस्कृत पाठ 15 Class 6 Sanskrit Lesson Plan Chapter 15

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 15  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    सप्तमी विषय-  संस्कृतम् पाठस्य नाम- मातुलचन्द्र: आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना रात्रौ नभसि चंद्रं दृष्टवा बालकानां मनसि अनेके विचाराः आगच्छन्ति । तथैव अस्मिन् पाठे एकः […]

कक्षा 6 पाठ योजना संस्कृत पाठ 15 Class 6 Sanskrit Lesson Plan Chapter 15 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 14 Class 6 Sanskrit Lesson Plan Chapter 14

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 14 आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- अहह आः च आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना प्रस्तुतकथा एकस्य बालकस्य अस्ति यस्य नाम अजीजः आसीत् । सः स्वामिनः सेवायां

कक्षा 6 पाठ योजना संस्कृत पाठ 14 Class 6 Sanskrit Lesson Plan Chapter 14 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 13 Class 6 Sanskrit Lesson Plan Chapter 13

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 13  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- विमानयानं रचयाम आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना विश्वासमहोदयेन विरचिते अस्मिन् बालकाव्ये राघव माधव सीता ललिता च चत्वारः बालकाः सन्ति, ये

कक्षा 6 पाठ योजना संस्कृत पाठ 13 Class 6 Sanskrit Lesson Plan Chapter 13 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 12 Class 6 Sanskrit Lesson Plan Chapter 12

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 12 आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- दशमः त्वम् असि आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना एकदा दश बालकाः स्नानाय नदीम् अगच्छन् । स्नानस्य अनन्तरं यदा ते गृहं

कक्षा 6 पाठ योजना संस्कृत पाठ 12 Class 6 Sanskrit Lesson Plan Chapter 12 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 11 Class 6 Sanskrit Lesson Plan Chapter 11

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 11  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- पुष्पोत्सवः आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना भारतदेशः उत्सवप्रियः वर्तते । अत्र विविधाः उत्सवाः भवन्ति, तेष्वेव अन्यतमः विद्यते पुष्पोत्सवः । भारतदेशस्य

कक्षा 6 पाठ योजना संस्कृत पाठ 11 Class 6 Sanskrit Lesson Plan Chapter 11 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 10 Class 6 Sanskrit Lesson Plan Chapter 10

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 10  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- कृषिकाः कर्मवीराः आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना कृषकजीवनस्य वास्तविकतायाः परिचायकः अयं पाठः । अत्र आरम्भे एव त्रिषु ऋतुषु कथं कार्यं

कक्षा 6 पाठ योजना संस्कृत पाठ 10 Class 6 Sanskrit Lesson Plan Chapter 10 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 9 Class 6 Sanskrit Lesson Plan Chapter 9

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 9  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- क्रीडास्पर्धाः आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना संवादात्मके अस्मिन् पाठे केचन् बालकाः बालिकाः च विद्यालयं गच्छन्तः परस्परं वार्तालापं कुर्वन् वदन्ति यत्

कक्षा 6 पाठ योजना संस्कृत पाठ 9 Class 6 Sanskrit Lesson Plan Chapter 9 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 8 Class 6 Sanskrit Lesson Plan Chapter 8

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 8  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- सूक्तिस्तबकः आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना प्रस्तुतपाठे  छात्राणां जीवने नैतिकसंस्काराणां विकासार्थं सुभाषितानां संग्रहः विद्यते । अत्र प्रारम्भे पुरूषार्थस्य कथनं विद्यते

कक्षा 6 पाठ योजना संस्कृत पाठ 8 Class 6 Sanskrit Lesson Plan Chapter 8 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 7 Class 6 Sanskrit Lesson Plan Chapter 7

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 7  आदर्श पाठ योजना दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- बकस्य प्रतीकारः आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना एकस्मिन् वने बकः शृगालः च निवसतः  स्म । तयोः मध्ये मित्रता असीत् ।

कक्षा 6 पाठ योजना संस्कृत पाठ 7 Class 6 Sanskrit Lesson Plan Chapter 7 Read More »

कक्षा 6 पाठ योजना संस्कृत पाठ 6 Class 6 Sanskrit Lesson Plan Chapter 6

पाठ योजना संस्कृत कक्षा 6 आदर्श पाठ योजना – पाठ 6  आदर्श पाठ योजना  दिनांक- कक्षा विभागश्च-    छठी विषय-  संस्कृतम् पाठस्य नाम- समुद्रतटः आवश्यकाः कालांशा:- प्रारंभस्य वास्तविक-तिथिः-          समापनस्य संभावित-तिथिः- वास्तविक-समापनस्य तिथिः-    पाठस्य सारांशः प्रमुखं कौशलम् आवश्यकः शिक्षणाधिगमः करणीयाः उपायाः आकलन-युक्ति-योजना भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति । अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः इति कथ्यते ।

कक्षा 6 पाठ योजना संस्कृत पाठ 6 Class 6 Sanskrit Lesson Plan Chapter 6 Read More »

error: Content is protected !!
Scroll to Top